Sāmānya, svaccha śānta
Sāmānya, svaccha śānta
सामान्य स्वच्छ शान्त - সামান্য় স্বচ্ছ শান্ত
tatra śuddhā -
sāmānyāsau tathā svacchā śāntiś cety ādimā tridhā |
eṣāṅga-kampatā-netrāmīlanonmīlanādi-kṛt ||2.5.8||
tatra sāmānyā -
kañcid viśeṣam aprāptā sādhāraṇa-janasya yā |
bālikadaiś ca kṛṣṇe syāt sāmānyā sā ratir matā ||2.5.9||
yathā -
asmin mathurā-vīthyām udayati madhure virocane purataḥ |
kathasva sakhe mradimānaṁ mānasa-madanaṁ kim eti mama ||2.5.10||
yathā vā -
tri-varṣā bālikā seyaṁ varṣīyasi samīkṣyatām |
yā puraḥ kṛṣṇam ālokya huṅkurvaty abhidhāvati ||2.5.11||
शुद्ध रति শুদ্ধ সতি Śuddha-rati (unmixed love):
"The first rati called śuddha-rati has three types: sāmānya, svaccha and
śānta.
It produces quivering of the body and closing and opening of the
eyes."
Sāmānya-śuddha-rati:
The rati manifested in ordinary people and children for Kṛṣṇa is called sāmānya-rati or ordinary rati. It does
not have the distinguishing qualities of even svaccha-rati or śānta-rati.
An example:
"O friend! Please tell me why my mind, like beeswax, has become very soft. Is
it because the sweet sun, Kṛṣṇa, has risen on the street of Mathurā before me? I can see no other cause
of this happening."
Another example:
"O old woman! See that child, just three years old, who on seeing Kṛṣṇa in front of her, is running after Him and calling out."
atha svacchā -
sādhākānāṁ tu vaividhyaṁ yāntī svacchā ratir matā ||2.5.12||
yadā yādṛśī bhakte syād āsaktis tādṛśaṁ tadā |
rūpaṁ sphaṭikavad dhatte svacchāsau tena kīrtitā ||2.5.13||"
yathā -
kvacit prabhur iti stuvan kvacana mitram ity uddhasan
kvacit tanaya ity avan kvacana kānta ity ullasan |
kvacin manasi bhāvayan parama eṣa ātmety asāv
abhūd vividha-sevayā vividha-vṛttir āryo dvijaḥ ||2.5.14||
anācānta-dhiyāṁ tat-tad-bhāva-niṣṭhā sukhārṇave |
āryāṇām atiśuddhānāṁ prāyaḥ svacchā ratir bhavet ||2.5.15||"
Svaccha-śuddha-rati:
"When rati manifests many varieties because the practitioner associates with
various types of devotees and performs various practices, it is called svaccha-rati
(transparent)."
When a devotee's rati, like clear crystal, becomes similar in form to that of a devotee to whom he is attached, it is called svaccha-rati."
An example:
"One brāhmaṇa fixed on following the injunctions
of scripture
sometimes praised the Lord as Master,
sometimes joked with Him as
a friend,
sometimes protected Him as a son,
sometimes craved for Him as a
lover, and
sometimes meditated in his heart on Him as Paramātmā.
In this
way, by various modes of service, he was endowed with various inclinations of
mind."
Those very pure pious persons whose hearts are fickle because of lack of a particular taste for the ocean of happiness of the higher rasas and who thus must conduct themselves according to the rules of the scriptures generally develop svaccha-rati."
atha śāntiḥ -
mānase nirvikalpatvaṁ śama ity abhidhīyate ||2.5.16||
tatha coktam -
vihāya viṣayonmukhyaṁ nijānanda-sthitir yataḥ |
ātmanaḥ kathyate so'tra svabhāvaḥ śama ity asau ||2.5.17||
prāyaḥ śama-pradhānānāṁ mamatā-gandha-varjitā |
paramātmatayā kṛṣṇe jātā śānta-ratir matā ||2.5.18||
yathā -
devarṣi-vīṇayā pīte hari-līlā-mahotsave |
sanakasya tanau kampo brahmānubhavino'py abhūt ||2.5.19||
yathā vā -
hari-vallabha-sevayā samantād
apara-vargānubhavaṁ kilāvadhīrya |
ghana-sundaram ātmano'py abhīṣṭaṁ
paramaṁ brahma didṛkṣate mano me ||2.5.20||
agrato vakṣyamāṇais tu svādaiḥ prīty-ādi-saṁśrayaiḥ |
rater asyā asamparkād iyaṁ śuddheti bhaṇyate ||2.5.21||
शान्ति शुद्धरति - শান্তি শুদ্ধরতি Śānti-śuddha-rati:
"Non-differentiation of the knower and the object within the mind is called
śama."
It is said by the ancients:
"That nature by which a person is situated in the bliss of his own ātmā after
giving up the pursuit of material things is called śama."
That rati arising in persons with a predominance of śama (ātmā-jñāna), which is devoid of even a trace of possessiveness for the Transcendental Lord, but which produces attraction for Him in the form of Paramātmā is called śānta-rati."
An example:
"When Nārada sang about the pastimes of the Transcendental Lord on his vīṇā, Sanaka's body began to tremble, even though he was a brahma-jñānī."
Another example:
"Because of serving the devotees, I have given up the happiness of liberation
as insignificant and surpassing the impersonal brahman, I desire to see the
dark-hued Lord, the highest form of brahman."
That rati which is not mixed with the tastes found in the other types of rati starting with prīti-rati, which will be explained later, is called śuddha-rati."