Krishna rasik: mādhurya śobhā vilāsaḥ

itthaṁ sarvāvatārebhyas tato'py atrāvatāriṇaḥ |
vrajendra-nandane suṣṭhu mādhurya-bhara īritaḥ ||2.1.249||

tathā ca brahma-saṁhitāyām ādi-puruṣa-rahasye (5.59)
yasyaika-niśvasita-kālam athāvalambya
jīvanti loma-bilajā jagad-aṇḍa-nāthāḥ |
viṣṇur mahān sa iha yasya kalā-viśeṣo
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi ||2.1.250||

"Thus it has been explained that the amount of sweetness in Kṛṣṇa exceeds that of all the avatāras and the source of avatāras, Mahā-viṣṇu."

This is explained in Brahma-saṁhitā [5.59]:
"Brahmā and other lords of the mundane worlds, appearing from the pores of hair of Mahā-Viṣṇu, remain alive as long as the duration of one exhalation of the latter [Mahā-Viṣṇu]. I adore the primeval Lord Govinda of whose subjective personality Mahā-Viṣṇu is the portion of a portion."

athāṣṭāv anukīrtyante sad-guṇatvena viśrutāḥ |
maṅgalālaṅkriyā-rūpāḥ sattva-bhedās tu pauruṣāḥ ||2.1.251||
śobhā vilāso mādhuryaṁ māṅgalyaṁ sthairya-tejasī |
lalitaudāryam ity ete sattva-bhedās tu pauruṣāḥ ||2.1.252||

"Excellent qualities of the heart, the embodiments of auspiciousness, are glorified as eight:
splendour, playfulness, sweetness, auspiciousness, steadiness, strength, beauty and generosity."

tatra śobhā शोभा

nīce dayādhike spardhā śauryotsāhau ca dakṣatā |
satyaṁ ca vyaktim āyāti yatra śobheti tāṁ viduḥ ||2.1.253||

yathā -
svarga-dhvaṁsaṁ vidhitsur vraja-bhuvi kadanaṁ suṣṭhu vīkṣyātivṛṣṭyā
nīcān ālocya paścān namuci-ripu-mukhānūḍha-kāruṇya-vīciḥ |
aprekṣya svena tulyaṁ kam api nija-ruṣām atra paryāpti-pātraṁ
bandhūn ānandayiṣyann udaharatu hariḥ satya-sandho mahādrim ||2.1.254||

"Among the ornaments of auspiciousness, where there is mercy to subordinates, emulation of superiors, courage, enthusiasm, expertise and truthfulness, it is known as splendour [śobha]"

An example:
"Seeing the pain caused by Indra's rain in Vraja, Kṛṣṇa desired to destroy svarga; but then, considering Indra and the devatās to be inferior, a wave of compassion arose within Him. Seeing no one equal to Himself as a suitable object of anger, He who is firm in truth then lifted Govardhana, with the desire of giving bliss to His friends."

vilāsaḥ विलासः

vṛṣabhasyeva gambhīrā gatir dhīraṁ ca vīkṣaṇam |
sa-smitaṁ ca vaco yatra sa vilāsa itīryate ||2.1.255||

yathā -
malla-śreṇyām avinayavatīṁ mantharāṁ nyasya dṛṣṭiṁ
vyādhunvāno dvipa iva bhuvaṁ vikramāḍambareṇa |
vāg-ārambhe smita-parimalaiḥ kṣālayan mañca-kakṣāṁ
tuṅge raṅga-sthala-parisare sārasākṣaḥ sasāra ||2.1.256||

"Where there is a heavy gait, steady gaze like that of a bull and laughing words, it is called playfulness [vilāsa]."

An example:
"Lotus-eyed Kṛṣṇa, while gazing steadily and boldly at the wrestlers, shaking the earth like an elephant, proud with victory, His words touched with the fragrance of humor, entered the raised arena while sprinkling water on the stage."

mādhuryam माधुर्यम

tan mādhuryaṁ bhaved yatra ceṣṭādeḥ spṛhaṇīyatā ||2.1.257||

yathā -
varām adhyāsīnas taṭa-bhuvam avaṣṭambha-rucibhiḥ
kadambaiḥ prālambaṁ pravalita-vilambaṁ viracayan |
prapannāyām agre mihira-duhitus tīrtha-padavīṁ
kuraṅgī-netrāyāṁ madhu-ripur apāṅgaṁ vikirati ||2.1.258||

"That wich makes the desire to act romantic it is called sweetness [mādhuryam]."

"While Kṛṣṇa was sitting on the bank of the Yamunā, tarrying there on the pretext of making a long garland of golden kadamba flowers. The doe-eyedRādhā arrived at a ghat on the river and threw a glance from the corner of her eyes at Him."