8.6 The gopīs are uttama bhaktas

vana-latās tarava tarava ātmani viṣṇuḿ
vyaññjayantya iva puṣpa-phalāḍhyāḥ
praṇata-bhāra-viṭapā madhu-dhārāḥ
prema-hṛṣṣṭa-tanavo vavṛṣuḥ sma (CC 2.8.276-277)

(The cow-girls sing due to their longing for Krișna):

Forest plants and trees are thus manifestations of the self of Viṣṇu. - latāḥ vana taravaḥ iva vyañjayantyaḥ ātmani viṣṇum
And the trees from which honey flows unceasingly, - viṭapāḥ dhārāḥ vavṛṣuḥ madhu
whose bodies surely rejoice because of divine love, - tanavaḥ sma hṛṣṭa prema
bow down due to the weight of the richness of flowers and fruits. - praṇata bhāra āḍhyāḥ puṣpa phala

Tika: Śrī Caitanya gives this quotation from Bhāgavat Puran 10.35.9 to show that those who love Kriśna, like the gopis, see Him in everything around them. And this was also the case with Rāmānada Rāya, who had earlier stated that he sees Krishna in Śri Caitanya .

rādhā-kṛṣṇe tomāra mahā-prema haya
yāhāń tāhāń rādhā-kṛṣṇa tomāre sphuraya

Your love for Radha and Krișna is (so) great - prema tomāra rādhāra rādhā-kṛṣṇe haya haya mahā
(that) you see Radha and Krișna everywhere. - tomāre sphuraya rādhā-kṛṣṇa yāhāń tāhāń