
7.11 The song that is our duty
Caitanya Caritāmṛta 2.8
gāna madhye kona gāna jīvera nija dharma
rādhā kṛṣṇera prema keli yei gītera marma 250
Of (all) songs which song is the being's own occupational duty? - madhye gāna kona gāna nija dharma jīvera
The song about the games of divine love between Radha and Krișna, that is the essence. - gītera keli prema rādhā-kṛṣṇera yei marma
Tika: It is true that only pure devotees can truly taste the savor of this song, but any devotee who realizes the necessity of following his own spiritual occupational duty should be encouraged to sing this song.
In this connection Shukadev Gosvami says (Bhagavatam 10.33.39)
vikrīḍitaḿ vraja-vadhūbhir idaḿ ca viṣṇoḥ
śraddhānvito 'nuśṛṇuyād atha varṇayed yaḥ
bhaktiḿ parāḿ bhagavati pratilabhya kāmaḿ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ
"Anyone who possesses transcendental faith - yah anvitaḥ śraddhā
and repeatedly listens or describes - śṛṇuyāt anu atha varṇayet
these games of the married girls of Vrindavan with Viṣṇu - idam vikrīḍitam vadhūbhiḥ vraja viṣṇoḥ
attains the highest bhakti for the Supreme Lord - pratilabhya parām bhaktim bhagavati
remove the disease of material desires from the heart - apahinoti rogam kāmam hṛt
and soon he will become a person who controls his senses. - acireṇa dhīrāḥ
