
7.10 What should we hear
Caitanya Caritāmṛta Madhya 8.255
śravaṇa madhye jīvera kon śreṣṭha śravaṇa
rādhā kṛṣṇa prema keli karṇa rasāyana
Of all that is to be heard, what is most important for the being? - madhye śravaṇa kon śreṣṭha jīvera śravaṇa
The love pastimes between Radha and Krișna give pleasure to the ear. - keli prema rādhā kṛṣṇa ayana rasa karṇa.
In this connection Śukadeva Gosvamī says (Bhagavatam 10.33.39)
vikrīḍitaḿ vraja-vadhūbhir idaḿ ca viṣṇoḥ
śraddhānvito 'nuśṛṇuyād atha varṇayed yaḥ
bhaktiḿ parāḿ bhagavati pratilabhya kāmaḿ
hṛd-rogam āśv apahinoty acireṇa dhīraḥ
"Anyone who has faith - yah anvitaḥ śraddhā
and repeatedly listens to or describes these games - anu atha śṛṇuyāt varṇayet
of the married girls of Vrindavan with Viṣṇu - idam vikrīḍitam vadhūbhiḥ vraja viṣṇoḥ
- attains the highest bhakti for the Transcendental Lord - pratilabhya parām bhaktim bhagavati
- removes the disease of material desires from the heart - apahinoti rogam kāmam hṛt
- and very soon becomes a person who controls his senses - acireṇa dhīrāḥ.
